वांछित मन्त्र चुनें
आर्चिक को चुनें

उ꣡द्गा आ꣢꣯ज꣣द꣡ङ्गि꣢रोभ्य आ꣣वि꣢ष्कृ꣣ण्व꣡न्गुहा꣢꣯ स꣣तीः꣢ । अ꣣र्वा꣡ञ्चं꣢ नुनुदे व꣣ल꣢म् ॥१६४१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

उद्गा आजदङ्गिरोभ्य आविष्कृण्वन्गुहा सतीः । अर्वाञ्चं नुनुदे वलम् ॥१६४१॥

मन्त्र उच्चारण
पद पाठ

उत् । गाः । आ꣣जत् । अ꣡ङ्गि꣢꣯रोभ्यः । आ꣣विः꣢ । आ꣣ । विः꣢ । कृ꣣ण्व꣢न् । गु꣡हा꣢꣯ । स꣣तीः꣢ । अ꣢र्वा꣡ञ्च꣢म् । नु꣣नुदे । वल꣢म् ॥१६४१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1641 | (कौथोम) 8 » 1 » 9 » 3 | (रानायाणीय) 17 » 3 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर उसी विषय को कहा गया है।

पदार्थान्वयभाषाः -

इन्द्र नामक बलवान् जीवात्मा (अर्वाञ्चम्) अपने सामने आये हुए (वलम्) पूर्व मन्त्र में कह गए आवरण डालनेवाले विघ्न-समूह को (नुनुदे) परे धकेल देता है और (गुहा सतीः) गुफा में छिपी हुई (गाः) अध्यात्म-प्रकाश की किरणों को(अड़्गिरोभ्यः) प्राणायाम के अभ्यासियों के लिए (उद् आजत्) बाहर निकाल लाता है ॥३॥

भावार्थभाषाः -

जिन विघ्न-जालों से घिरे हुए योगाभ्यासी लोग विवेक-ख्याति के प्रकाश को वा परमात्मा के प्रकाश को नहीं प्राप्त कर पाते उन विघ्नों को प्रयत्नशील जीवात्मा परमात्मा की कृपा से पराजित करके लक्ष्य-प्राप्ति में सफल हो जाता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि स एव विषय उच्यते।

पदार्थान्वयभाषाः -

(इन्द्रः) बलवान् जीवात्मा (अर्वाञ्चम्) स्वाभिमुखमागतम्(वलम्) पूर्वमन्त्रोक्तम् आवरकं विघ्नसमूहम् (नुनुदे) पराङ्नुदति, प्रक्षिपति। (गुहा सतीः) गुहायां विद्यमानाः, प्रच्छन्नाः। [गुहा इत्यत्र ‘सुपां सुलुक्०’। अ० ७।१।३९ इति सप्तम्या लुक्।] (गाः) अध्यात्मप्रकाशरश्मीन् (अङ्गिरोभ्यः) प्राणायामाभ्यासिभ्यः (उद् आजत्) उत्प्रापयति ॥३॥

भावार्थभाषाः -

यैर्विघ्नजालैः परिवृता योगाभ्यासिनो विवेकख्यातिप्रकाशं परमात्मप्रकाशं वा नाधिगन्तुं पारयन्ति तान् विघ्नान् प्रयत्नशीलो जीवात्मा परमात्मकृपया पराजित्य लक्ष्यं प्राप्तुं सफलो जायते ॥३॥